वांछित मन्त्र चुनें
आर्चिक को चुनें

स꣣ना꣡द꣢ग्ने मृणसि यातु꣣धा꣢ना꣣न्न꣢ त्वा꣣ र꣡क्षा꣢ꣳसि꣣ पृ꣡त꣢नासु जिग्युः । अ꣡नु꣢ दह स꣣ह꣡मू꣢रान्क꣣या꣢दो꣣ मा꣡ ते꣢ हे꣣त्या꣡ मु꣢क्षत꣣ दै꣡व्या꣢याः ॥८०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सनादग्ने मृणसि यातुधानान्न त्वा रक्षाꣳसि पृतनासु जिग्युः । अनु दह सहमूरान्कयादो मा ते हेत्या मुक्षत दैव्यायाः ॥८०॥

मन्त्र उच्चारण
पद पाठ

स꣣ना꣢त् । अ꣣ग्ने । मृणसि । यातुधा꣡ना꣢न् । या꣣तु । धा꣡ना꣢꣯न् । न । त्वा꣣ । र꣡क्षाँ꣢꣯सि । पृ꣡त꣢꣯नासु । जि꣣ग्युः । अ꣡नु꣢꣯ । द꣣ह । सह꣡मू꣢रान् । स꣣ह꣢ । मू꣣रान् । क꣣या꣡दः꣢ । क꣣य । अ꣡दः꣢꣯ । मा । ते꣣ । हेत्याः꣢ । मु꣣क्षत । दै꣡व्या꣢꣯याः ॥८०॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 80 | (कौथोम) 1 » 2 » 3 » 8 | (रानायाणीय) 1 » 8 » 8


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा और राजा से राक्षस-संहार की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रणी परमात्मन् ! अथवा शत्रुसंहारक राजन् ! आप (सनात्) चिरकाल से (यातुधानान्) पीड़ादायक, घात-पात, हिंसा, उपद्रव आदि दोषों को और दुष्टजनों को (मृणसि) विनष्ट करते आये हो। (रक्षांसि) काम-क्रोध-लोभ आदि और ठग-लुटेरे-चोर आदि राक्षस (त्वा) आपको (पृतनासु) आन्तरिक और बाह्य देवासुर-संग्रामों में (न जिग्युः) नहीं जीत पाते। आप (कयादः) सुख-नाशक दुर्विचारों तथा दुष्टजनों को (सहमूरान्) समूल (अनुदह) एक-एक करके भस्म कर दीजिए। (ते) वे दुष्टभाव और दुष्टजन (ते) आपके (दैव्यायाः) विद्वज्जनों का हित करनेवाले (हेत्याः) दण्डशक्तिरूप वज्र से एवं शस्त्रास्त्रों से (मा मुक्षत) न छूट सकें ॥८॥ इस मन्त्र में अर्थश्लेषालङ्कार है, वीर रस है ॥८॥

भावार्थभाषाः -

हे धर्मपालक, विधर्मविध्वंसक, सद्गुणप्रसारक जगदीश्वर वा राजन् ! आपके प्रशंसक हम जब-जब मानसिक या बाह्य देवासुर-संग्राम में काम-क्रोध-लोभ-मोह आदिकों में और ठग-लुटेरे-हिंसक-चोर-शराबी-व्यभिचारी-भ्रष्टाचारी आदि दुष्टजनों से पीड़ित हों, तब-तब आप हमारे सहायक होकर उन्हें जड़-समेत नष्ट करके हमारी रक्षा कीजिए। दुर्जनों का यदि हृदय-परिवर्तन सम्भव हो तो उनका राक्षसत्व नष्ट करके उन्हें शुद्ध अन्तःकरणवाला कर दीजिए, जिससे संसार में सज्जनों की वृद्धि से सर्वत्र सुख और सौहार्द की धारा प्रवाहित हो ॥८॥ इस दशति में परमात्माग्नि को जागृत करने का, अग्नि, पूषन् और जातवेदस् नामों से परमात्मा के गुणों का और उसके द्वारा किये जानेवाले राक्षस-विनाश का वर्णन होने से तथा मनुष्यों को परमात्मा की पूजा की प्रेरणा किये जाने से इस दशति के विषय की पूर्व दशति के विषय के साथ संगति है ॥ प्रथम प्रपाठक में द्वितीय अर्ध की तृतीय दशति समाप्त ॥ प्रथम अध्याय में अष्टम खण्ड समाप्त ॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मा राजा च राक्षससंहाराय प्रार्थ्यते।

पदार्थान्वयभाषाः -

हे (अग्ने) अग्रणीः परमात्मन् शत्रूच्छेदक राजन् वा ! त्वम् (सनात्) चिरकालात्। सनादिति चिरम् इत्यर्थे व्याख्यातो निरुक्ते १२।३४। (यातुधानान्२) यातनाधायकान् घातपातहिंसोपद्रवादीन् दोषान् दुष्टजनान् वा (मृणसि) मर्दयसि, विनाशयसि। मृण हिंसायाम्, तुदादिः। (रक्षांसि) कामक्रोधलोभादयो वञ्चकलुण्ठकतस्करादयो वा राक्षसाः (त्वा) त्वाम् (पृतनासु) आभ्यन्तरेषु बाह्येषु च देवासुरसंग्रामेषु। पृतनेति संग्रामनाम। निघं० २।१७। (न जिग्युः) न जेतुं शक्नुवन्ति। जि जये, लडर्थे लिट्। ‘सन् लिटोर्जेः।’ अ० ७।३।५७ इति कुत्वम्। त्वम् (कयादः३) कं सुखं यातयन्ति विनाशयन्तीति तान् दुर्विचारान् दुष्टजनान् वा। कम् इति सुखनाम। निरु–० २।१४। यातयतिः हिंसाकर्मा। निघं० २।१९। (सहमूरान्४) समूलान्। रलयोरभेदः। (अनुदह) अनुक्रमेण भस्मसात् कुरु। ते दुष्टभावा दुष्टजनाश्च (ते) तव (दैव्यायाः) देवेभ्यो विद्वद्भ्यो हिता दैव्या तस्याः। देवशब्दाद् हितार्थे देवाद् ययञौ अ० ४।१।८५ वा० इति यञ् प्रत्ययः। (हेत्याः५) दण्डशक्तेः शस्त्रास्त्रसमूहाच्च। हेतिः वज्रनाम। निघं० २।२०। (मा मुक्षत) मुक्ता मा भूवन्। मुचोऽकर्मकस्य लुङि, अडभावे, प्रथमबहुवचने रूपम् ॥८॥ अत्र अर्थश्लेषालङ्कारः, वीरो रसः ॥८॥

भावार्थभाषाः -

हे धर्मपालक विधर्मविध्वंसक सद्गुणप्रसारक जगदीश्वर राजन् वा ! तव प्रशंसका वयं यदा यदा मानसे बाह्ये वा देवासुरसंग्रामे कामक्रोधलोभमोहादिभिर्वञ्चक-लुण्ठक-हिंसक-तस्कर-मद्यप-व्यभिचारक-भ्रष्टाचारकप्रभृतिभिर्दुष्टजनैश्च पीड्यामहे तदा तदाऽस्माकं सहायको भूत्वा तान् समूलघातं हत्वाऽस्मान् रक्ष। दुर्जनानां च यदि हृदयपरिवर्तनं संभवेत् तदा तेषां राक्षसत्वं विनाश्य तान् शुद्धान्तःकरणान् कुरु, येन जगति सज्जनानां वृद्ध्या सर्वत्र सुखसौहार्दधारा प्रवहेत् ॥८॥ अत्र परमात्माग्नेर्जागरणवर्णनाद्, अग्नि-पूषन्-जातवेदोनामभिः परमात्मगुणवर्णनात्, तत्क्रियमाणराक्षसविनाशवर्णनाद्, मनुष्याणां तत्पूजार्थं प्रेरणाच्चैतद्दशत्यर्थस्य पूर्वदशत्यर्थेन सह सङ्गतिरस्ति। इति प्रथमे प्रपाठके द्वितीयार्धे तृतीया दशतिः ॥ इति प्रथमेऽध्यायेऽष्टमः खण्डः ॥

टिप्पणी: १. ऋ० १०।८७।१९, देवता अग्नी रक्षोहा, कयादो इत्यत्र ‘क्रव्यादो’—इति पाठः। अथ० ५।२९।११, ८।३।१८, उभयत्र सहमूराननु दह क्रव्यादो इति तृतीयः पादः। २. याति हिंसाकर्मा। यातुर्हिंसा। यातोर्निधानभूता इति यातुं विदधति इति वा यातुधानाः—इति भ–०। ३. कयादः। क्रव्यशब्दस्य रेफवकारयोश्छन्दसि वर्णलोपेन कय इत्येतद् भवति। कयं ये अदन्ति ते कयादः क्रव्यादाः। मांसस्य भक्षयितॄनित्यर्थः—इति वि०। तदेव भरतसायणोरभिमतम्। ४. सहमूरान् सहभूतान् मूढान्, मूर्खानित्यर्थः—इति वि०। मूढेन सहितान्—इति भ–०। ५. हन्तेः हिनोतेर्वा हेतिः—इति भ०।